नारङ्ग শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
नारङ्गः
नारङ्गौ
नारङ्गाः
সম্বোধন
नारङ्ग
नारङ्गौ
नारङ्गाः
দ্বিতীয়া
नारङ्गम्
नारङ्गौ
नारङ्गान्
তৃতীয়া
नारङ्गेण
नारङ्गाभ्याम्
नारङ्गैः
চতুর্থী
नारङ्गाय
नारङ्गाभ्याम्
नारङ्गेभ्यः
পঞ্চমী
नारङ्गात् / नारङ्गाद्
नारङ्गाभ्याम्
नारङ्गेभ्यः
ষষ্ঠী
नारङ्गस्य
नारङ्गयोः
नारङ्गाणाम्
সপ্তমী
नारङ्गे
नारङ्गयोः
नारङ्गेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
नारङ्गः
नारङ्गौ
नारङ्गाः
সম্বোধন
नारङ्ग
नारङ्गौ
नारङ्गाः
দ্বিতীয়া
नारङ्गम्
नारङ्गौ
नारङ्गान्
তৃতীয়া
नारङ्गेण
नारङ्गाभ्याम्
नारङ्गैः
চতুর্থী
नारङ्गाय
नारङ्गाभ्याम्
नारङ्गेभ्यः
পঞ্চমী
नारङ्गात् / नारङ्गाद्
नारङ्गाभ्याम्
नारङ्गेभ्यः
ষষ্ঠী
नारङ्गस्य
नारङ्गयोः
नारङ्गाणाम्
সপ্তমী
नारङ्गे
नारङ्गयोः
नारङ्गेषु


অন্যান্য