Declension of नारङ्ग

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
नारङ्गः
नारङ्गौ
नारङ्गाः
Vocative
नारङ्ग
नारङ्गौ
नारङ्गाः
Accusative
नारङ्गम्
नारङ्गौ
नारङ्गान्
Instrumental
नारङ्गेण
नारङ्गाभ्याम्
नारङ्गैः
Dative
नारङ्गाय
नारङ्गाभ्याम्
नारङ्गेभ्यः
Ablative
नारङ्गात् / नारङ्गाद्
नारङ्गाभ्याम्
नारङ्गेभ्यः
Genitive
नारङ्गस्य
नारङ्गयोः
नारङ्गाणाम्
Locative
नारङ्गे
नारङ्गयोः
नारङ्गेषु
 
Sing.
Dual
Plu.
Nomin.
नारङ्गः
नारङ्गौ
नारङ्गाः
Vocative
नारङ्ग
नारङ्गौ
नारङ्गाः
Accus.
नारङ्गम्
नारङ्गौ
नारङ्गान्
Instrum.
नारङ्गेण
नारङ्गाभ्याम्
नारङ्गैः
Dative
नारङ्गाय
नारङ्गाभ्याम्
नारङ्गेभ्यः
Ablative
नारङ्गात् / नारङ्गाद्
नारङ्गाभ्याम्
नारङ्गेभ्यः
Genitive
नारङ्गस्य
नारङ्गयोः
नारङ्गाणाम्
Locative
नारङ्गे
नारङ्गयोः
नारङ्गेषु


Others