नारक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नारकः
नारकौ
नारकाः
సంబోధన
नारक
नारकौ
नारकाः
ద్వితీయా
नारकम्
नारकौ
नारकान्
తృతీయా
नारकेण
नारकाभ्याम्
नारकैः
చతుర్థీ
नारकाय
नारकाभ्याम्
नारकेभ्यः
పంచమీ
नारकात् / नारकाद्
नारकाभ्याम्
नारकेभ्यः
షష్ఠీ
नारकस्य
नारकयोः
नारकाणाम्
సప్తమీ
नारके
नारकयोः
नारकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नारकः
नारकौ
नारकाः
సంబోధన
नारक
नारकौ
नारकाः
ద్వితీయా
नारकम्
नारकौ
नारकान्
తృతీయా
नारकेण
नारकाभ्याम्
नारकैः
చతుర్థీ
नारकाय
नारकाभ्याम्
नारकेभ्यः
పంచమీ
नारकात् / नारकाद्
नारकाभ्याम्
नारकेभ्यः
షష్ఠీ
नारकस्य
नारकयोः
नारकाणाम्
సప్తమీ
नारके
नारकयोः
नारकेषु


ఇతరులు