नारक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
नारकः
नारकौ
नारकाः
সম্বোধন
नारक
नारकौ
नारकाः
দ্বিতীয়া
नारकम्
नारकौ
नारकान्
তৃতীয়া
नारकेण
नारकाभ्याम्
नारकैः
চতুর্থী
नारकाय
नारकाभ्याम्
नारकेभ्यः
পঞ্চমী
नारकात् / नारकाद्
नारकाभ्याम्
नारकेभ्यः
ষষ্ঠী
नारकस्य
नारकयोः
नारकाणाम्
সপ্তমী
नारके
नारकयोः
नारकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
नारकः
नारकौ
नारकाः
সম্বোধন
नारक
नारकौ
नारकाः
দ্বিতীয়া
नारकम्
नारकौ
नारकान्
তৃতীয়া
नारकेण
नारकाभ्याम्
नारकैः
চতুর্থী
नारकाय
नारकाभ्याम्
नारकेभ्यः
পঞ্চমী
नारकात् / नारकाद्
नारकाभ्याम्
नारकेभ्यः
ষষ্ঠী
नारकस्य
नारकयोः
नारकाणाम्
সপ্তমী
नारके
नारकयोः
नारकेषु


অন্যান্য