Declension of नापित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
नापितः
नापितौ
नापिताः
Vocative
नापित
नापितौ
नापिताः
Accusative
नापितम्
नापितौ
नापितान्
Instrumental
नापितेन
नापिताभ्याम्
नापितैः
Dative
नापिताय
नापिताभ्याम्
नापितेभ्यः
Ablative
नापितात् / नापिताद्
नापिताभ्याम्
नापितेभ्यः
Genitive
नापितस्य
नापितयोः
नापितानाम्
Locative
नापिते
नापितयोः
नापितेषु
 
Sing.
Dual
Plu.
Nomin.
नापितः
नापितौ
नापिताः
Vocative
नापित
नापितौ
नापिताः
Accus.
नापितम्
नापितौ
नापितान्
Instrum.
नापितेन
नापिताभ्याम्
नापितैः
Dative
नापिताय
नापिताभ्याम्
नापितेभ्यः
Ablative
नापितात् / नापिताद्
नापिताभ्याम्
नापितेभ्यः
Genitive
नापितस्य
नापितयोः
नापितानाम्
Locative
नापिते
नापितयोः
नापितेषु