नाथन శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नाथनम्
नाथने
नाथनानि
సంబోధన
नाथन
नाथने
नाथनानि
ద్వితీయా
नाथनम्
नाथने
नाथनानि
తృతీయా
नाथनेन
नाथनाभ्याम्
नाथनैः
చతుర్థీ
नाथनाय
नाथनाभ्याम्
नाथनेभ्यः
పంచమీ
नाथनात् / नाथनाद्
नाथनाभ्याम्
नाथनेभ्यः
షష్ఠీ
नाथनस्य
नाथनयोः
नाथनानाम्
సప్తమీ
नाथने
नाथनयोः
नाथनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नाथनम्
नाथने
नाथनानि
సంబోధన
नाथन
नाथने
नाथनानि
ద్వితీయా
नाथनम्
नाथने
नाथनानि
తృతీయా
नाथनेन
नाथनाभ्याम्
नाथनैः
చతుర్థీ
नाथनाय
नाथनाभ्याम्
नाथनेभ्यः
పంచమీ
नाथनात् / नाथनाद्
नाथनाभ्याम्
नाथनेभ्यः
షష్ఠీ
नाथनस्य
नाथनयोः
नाथनानाम्
సప్తమీ
नाथने
नाथनयोः
नाथनेषु