नाथन শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
नाथनम्
नाथने
नाथनानि
সম্বোধন
नाथन
नाथने
नाथनानि
দ্বিতীয়া
नाथनम्
नाथने
नाथनानि
তৃতীয়া
नाथनेन
नाथनाभ्याम्
नाथनैः
চতুর্থী
नाथनाय
नाथनाभ्याम्
नाथनेभ्यः
পঞ্চমী
नाथनात् / नाथनाद्
नाथनाभ्याम्
नाथनेभ्यः
ষষ্ঠী
नाथनस्य
नाथनयोः
नाथनानाम्
সপ্তমী
नाथने
नाथनयोः
नाथनेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
नाथनम्
नाथने
नाथनानि
সম্বোধন
नाथन
नाथने
नाथनानि
দ্বিতীয়া
नाथनम्
नाथने
नाथनानि
তৃতীয়া
नाथनेन
नाथनाभ्याम्
नाथनैः
চতুর্থী
नाथनाय
नाथनाभ्याम्
नाथनेभ्यः
পঞ্চমী
नाथनात् / नाथनाद्
नाथनाभ्याम्
नाथनेभ्यः
ষষ্ঠী
नाथनस्य
नाथनयोः
नाथनानाम्
সপ্তমী
नाथने
नाथनयोः
नाथनेषु