Declension of नाथन

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
नाथनम्
नाथने
नाथनानि
Vocative
नाथन
नाथने
नाथनानि
Accusative
नाथनम्
नाथने
नाथनानि
Instrumental
नाथनेन
नाथनाभ्याम्
नाथनैः
Dative
नाथनाय
नाथनाभ्याम्
नाथनेभ्यः
Ablative
नाथनात् / नाथनाद्
नाथनाभ्याम्
नाथनेभ्यः
Genitive
नाथनस्य
नाथनयोः
नाथनानाम्
Locative
नाथने
नाथनयोः
नाथनेषु
 
Sing.
Dual
Plu.
Nomin.
नाथनम्
नाथने
नाथनानि
Vocative
नाथन
नाथने
नाथनानि
Accus.
नाथनम्
नाथने
नाथनानि
Instrum.
नाथनेन
नाथनाभ्याम्
नाथनैः
Dative
नाथनाय
नाथनाभ्याम्
नाथनेभ्यः
Ablative
नाथनात् / नाथनाद्
नाथनाभ्याम्
नाथनेभ्यः
Genitive
नाथनस्य
नाथनयोः
नाथनानाम्
Locative
नाथने
नाथनयोः
नाथनेषु