नाडक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
नाडकः
नाडकौ
नाडकाः
সম্বোধন
नाडक
नाडकौ
नाडकाः
দ্বিতীয়া
नाडकम्
नाडकौ
नाडकान्
তৃতীয়া
नाडकेन
नाडकाभ्याम्
नाडकैः
চতুর্থী
नाडकाय
नाडकाभ्याम्
नाडकेभ्यः
পঞ্চমী
नाडकात् / नाडकाद्
नाडकाभ्याम्
नाडकेभ्यः
ষষ্ঠী
नाडकस्य
नाडकयोः
नाडकानाम्
সপ্তমী
नाडके
नाडकयोः
नाडकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
नाडकः
नाडकौ
नाडकाः
সম্বোধন
नाडक
नाडकौ
नाडकाः
দ্বিতীয়া
नाडकम्
नाडकौ
नाडकान्
তৃতীয়া
नाडकेन
नाडकाभ्याम्
नाडकैः
চতুর্থী
नाडकाय
नाडकाभ्याम्
नाडकेभ्यः
পঞ্চমী
नाडकात् / नाडकाद्
नाडकाभ्याम्
नाडकेभ्यः
ষষ্ঠী
नाडकस्य
नाडकयोः
नाडकानाम्
সপ্তমী
नाडके
नाडकयोः
नाडकेषु


অন্যান্য