नहनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नहनीयः
नहनीयौ
नहनीयाः
సంబోధన
नहनीय
नहनीयौ
नहनीयाः
ద్వితీయా
नहनीयम्
नहनीयौ
नहनीयान्
తృతీయా
नहनीयेन
नहनीयाभ्याम्
नहनीयैः
చతుర్థీ
नहनीयाय
नहनीयाभ्याम्
नहनीयेभ्यः
పంచమీ
नहनीयात् / नहनीयाद्
नहनीयाभ्याम्
नहनीयेभ्यः
షష్ఠీ
नहनीयस्य
नहनीययोः
नहनीयानाम्
సప్తమీ
नहनीये
नहनीययोः
नहनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नहनीयः
नहनीयौ
नहनीयाः
సంబోధన
नहनीय
नहनीयौ
नहनीयाः
ద్వితీయా
नहनीयम्
नहनीयौ
नहनीयान्
తృతీయా
नहनीयेन
नहनीयाभ्याम्
नहनीयैः
చతుర్థీ
नहनीयाय
नहनीयाभ्याम्
नहनीयेभ्यः
పంచమీ
नहनीयात् / नहनीयाद्
नहनीयाभ्याम्
नहनीयेभ्यः
షష్ఠీ
नहनीयस्य
नहनीययोः
नहनीयानाम्
సప్తమీ
नहनीये
नहनीययोः
नहनीयेषु


ఇతరులు