Declension of नसित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
नसितः
नसितौ
नसिताः
Vocative
नसित
नसितौ
नसिताः
Accusative
नसितम्
नसितौ
नसितान्
Instrumental
नसितेन
नसिताभ्याम्
नसितैः
Dative
नसिताय
नसिताभ्याम्
नसितेभ्यः
Ablative
नसितात् / नसिताद्
नसिताभ्याम्
नसितेभ्यः
Genitive
नसितस्य
नसितयोः
नसितानाम्
Locative
नसिते
नसितयोः
नसितेषु
 
Sing.
Dual
Plu.
Nomin.
नसितः
नसितौ
नसिताः
Vocative
नसित
नसितौ
नसिताः
Accus.
नसितम्
नसितौ
नसितान्
Instrum.
नसितेन
नसिताभ्याम्
नसितैः
Dative
नसिताय
नसिताभ्याम्
नसितेभ्यः
Ablative
नसितात् / नसिताद्
नसिताभ्याम्
नसितेभ्यः
Genitive
नसितस्य
नसितयोः
नसितानाम्
Locative
नसिते
नसितयोः
नसितेषु


Others