नशितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नशितव्यः
नशितव्यौ
नशितव्याः
సంబోధన
नशितव्य
नशितव्यौ
नशितव्याः
ద్వితీయా
नशितव्यम्
नशितव्यौ
नशितव्यान्
తృతీయా
नशितव्येन
नशितव्याभ्याम्
नशितव्यैः
చతుర్థీ
नशितव्याय
नशितव्याभ्याम्
नशितव्येभ्यः
పంచమీ
नशितव्यात् / नशितव्याद्
नशितव्याभ्याम्
नशितव्येभ्यः
షష్ఠీ
नशितव्यस्य
नशितव्ययोः
नशितव्यानाम्
సప్తమీ
नशितव्ये
नशितव्ययोः
नशितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नशितव्यः
नशितव्यौ
नशितव्याः
సంబోధన
नशितव्य
नशितव्यौ
नशितव्याः
ద్వితీయా
नशितव्यम्
नशितव्यौ
नशितव्यान्
తృతీయా
नशितव्येन
नशितव्याभ्याम्
नशितव्यैः
చతుర్థీ
नशितव्याय
नशितव्याभ्याम्
नशितव्येभ्यः
పంచమీ
नशितव्यात् / नशितव्याद्
नशितव्याभ्याम्
नशितव्येभ्यः
షష్ఠీ
नशितव्यस्य
नशितव्ययोः
नशितव्यानाम्
సప్తమీ
नशितव्ये
नशितव्ययोः
नशितव्येषु


ఇతరులు