Declension of नशितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
नशितव्यः
नशितव्यौ
नशितव्याः
Vocative
नशितव्य
नशितव्यौ
नशितव्याः
Accusative
नशितव्यम्
नशितव्यौ
नशितव्यान्
Instrumental
नशितव्येन
नशितव्याभ्याम्
नशितव्यैः
Dative
नशितव्याय
नशितव्याभ्याम्
नशितव्येभ्यः
Ablative
नशितव्यात् / नशितव्याद्
नशितव्याभ्याम्
नशितव्येभ्यः
Genitive
नशितव्यस्य
नशितव्ययोः
नशितव्यानाम्
Locative
नशितव्ये
नशितव्ययोः
नशितव्येषु
 
Sing.
Dual
Plu.
Nomin.
नशितव्यः
नशितव्यौ
नशितव्याः
Vocative
नशितव्य
नशितव्यौ
नशितव्याः
Accus.
नशितव्यम्
नशितव्यौ
नशितव्यान्
Instrum.
नशितव्येन
नशितव्याभ्याम्
नशितव्यैः
Dative
नशितव्याय
नशितव्याभ्याम्
नशितव्येभ्यः
Ablative
नशितव्यात् / नशितव्याद्
नशितव्याभ्याम्
नशितव्येभ्यः
Genitive
नशितव्यस्य
नशितव्ययोः
नशितव्यानाम्
Locative
नशितव्ये
नशितव्ययोः
नशितव्येषु


Others