नव শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
नवः
नवौ
नवाः
সম্বোধন
नव
नवौ
नवाः
দ্বিতীয়া
नवम्
नवौ
नवान्
তৃতীয়া
नवेन
नवाभ्याम्
नवैः
চতুর্থী
नवाय
नवाभ्याम्
नवेभ्यः
পঞ্চমী
नवात् / नवाद्
नवाभ्याम्
नवेभ्यः
ষষ্ঠী
नवस्य
नवयोः
नवानाम्
সপ্তমী
नवे
नवयोः
नवेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
नवः
नवौ
नवाः
সম্বোধন
नव
नवौ
नवाः
দ্বিতীয়া
नवम्
नवौ
नवान्
তৃতীয়া
नवेन
नवाभ्याम्
नवैः
চতুর্থী
नवाय
नवाभ्याम्
नवेभ्यः
পঞ্চমী
नवात् / नवाद्
नवाभ्याम्
नवेभ्यः
ষষ্ঠী
नवस्य
नवयोः
नवानाम्
সপ্তমী
नवे
नवयोः
नवेषु


অন্যান্য