Declension of नव

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
नवः
नवौ
नवाः
Vocative
नव
नवौ
नवाः
Accusative
नवम्
नवौ
नवान्
Instrumental
नवेन
नवाभ्याम्
नवैः
Dative
नवाय
नवाभ्याम्
नवेभ्यः
Ablative
नवात् / नवाद्
नवाभ्याम्
नवेभ्यः
Genitive
नवस्य
नवयोः
नवानाम्
Locative
नवे
नवयोः
नवेषु
 
Sing.
Dual
Plu.
Nomin.
नवः
नवौ
नवाः
Vocative
नव
नवौ
नवाः
Accus.
नवम्
नवौ
नवान्
Instrum.
नवेन
नवाभ्याम्
नवैः
Dative
नवाय
नवाभ्याम्
नवेभ्यः
Ablative
नवात् / नवाद्
नवाभ्याम्
नवेभ्यः
Genitive
नवस्य
नवयोः
नवानाम्
Locative
नवे
नवयोः
नवेषु


Others