नर्दित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नर्दितः
नर्दितौ
नर्दिताः
సంబోధన
नर्दित
नर्दितौ
नर्दिताः
ద్వితీయా
नर्दितम्
नर्दितौ
नर्दितान्
తృతీయా
नर्दितेन
नर्दिताभ्याम्
नर्दितैः
చతుర్థీ
नर्दिताय
नर्दिताभ्याम्
नर्दितेभ्यः
పంచమీ
नर्दितात् / नर्दिताद्
नर्दिताभ्याम्
नर्दितेभ्यः
షష్ఠీ
नर्दितस्य
नर्दितयोः
नर्दितानाम्
సప్తమీ
नर्दिते
नर्दितयोः
नर्दितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नर्दितः
नर्दितौ
नर्दिताः
సంబోధన
नर्दित
नर्दितौ
नर्दिताः
ద్వితీయా
नर्दितम्
नर्दितौ
नर्दितान्
తృతీయా
नर्दितेन
नर्दिताभ्याम्
नर्दितैः
చతుర్థీ
नर्दिताय
नर्दिताभ्याम्
नर्दितेभ्यः
పంచమీ
नर्दितात् / नर्दिताद्
नर्दिताभ्याम्
नर्दितेभ्यः
షష్ఠీ
नर्दितस्य
नर्दितयोः
नर्दितानाम्
సప్తమీ
नर्दिते
नर्दितयोः
नर्दितेषु


ఇతరులు