Declension of नर्दित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
नर्दितः
नर्दितौ
नर्दिताः
Vocative
नर्दित
नर्दितौ
नर्दिताः
Accusative
नर्दितम्
नर्दितौ
नर्दितान्
Instrumental
नर्दितेन
नर्दिताभ्याम्
नर्दितैः
Dative
नर्दिताय
नर्दिताभ्याम्
नर्दितेभ्यः
Ablative
नर्दितात् / नर्दिताद्
नर्दिताभ्याम्
नर्दितेभ्यः
Genitive
नर्दितस्य
नर्दितयोः
नर्दितानाम्
Locative
नर्दिते
नर्दितयोः
नर्दितेषु
 
Sing.
Dual
Plu.
Nomin.
नर्दितः
नर्दितौ
नर्दिताः
Vocative
नर्दित
नर्दितौ
नर्दिताः
Accus.
नर्दितम्
नर्दितौ
नर्दितान्
Instrum.
नर्दितेन
नर्दिताभ्याम्
नर्दितैः
Dative
नर्दिताय
नर्दिताभ्याम्
नर्दितेभ्यः
Ablative
नर्दितात् / नर्दिताद्
नर्दिताभ्याम्
नर्दितेभ्यः
Genitive
नर्दितस्य
नर्दितयोः
नर्दितानाम्
Locative
नर्दिते
नर्दितयोः
नर्दितेषु


Others