नमस् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नमः
नमसी
नमांसि
సంబోధన
नमः
नमसी
नमांसि
ద్వితీయా
नमः
नमसी
नमांसि
తృతీయా
नमसा
नमोभ्याम्
नमोभिः
చతుర్థీ
नमसे
नमोभ्याम्
नमोभ्यः
పంచమీ
नमसः
नमोभ्याम्
नमोभ्यः
షష్ఠీ
नमसः
नमसोः
नमसाम्
సప్తమీ
नमसि
नमसोः
नमःसु / नमस्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नमः
नमसी
नमांसि
సంబోధన
नमः
नमसी
नमांसि
ద్వితీయా
नमः
नमसी
नमांसि
తృతీయా
नमसा
नमोभ्याम्
नमोभिः
చతుర్థీ
नमसे
नमोभ्याम्
नमोभ्यः
పంచమీ
नमसः
नमोभ्याम्
नमोभ्यः
షష్ఠీ
नमसः
नमसोः
नमसाम्
సప్తమీ
नमसि
नमसोः
नमःसु / नमस्सु