नभस् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नभाः
नभसौ
नभसः
సంబోధన
नभः
नभसौ
नभसः
ద్వితీయా
नभसम्
नभसौ
नभसः
తృతీయా
नभसा
नभोभ्याम्
नभोभिः
చతుర్థీ
नभसे
नभोभ्याम्
नभोभ्यः
పంచమీ
नभसः
नभोभ्याम्
नभोभ्यः
షష్ఠీ
नभसः
नभसोः
नभसाम्
సప్తమీ
नभसि
नभसोः
नभःसु / नभस्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नभाः
नभसौ
नभसः
సంబోధన
नभः
नभसौ
नभसः
ద్వితీయా
नभसम्
नभसौ
नभसः
తృతీయా
नभसा
नभोभ्याम्
नभोभिः
చతుర్థీ
नभसे
नभोभ्याम्
नभोभ्यः
పంచమీ
नभसः
नभोभ्याम्
नभोभ्यः
షష్ఠీ
नभसः
नभसोः
नभसाम्
సప్తమీ
नभसि
नभसोः
नभःसु / नभस्सु