नखित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नखितः
नखितौ
नखिताः
సంబోధన
नखित
नखितौ
नखिताः
ద్వితీయా
नखितम्
नखितौ
नखितान्
తృతీయా
नखितेन
नखिताभ्याम्
नखितैः
చతుర్థీ
नखिताय
नखिताभ्याम्
नखितेभ्यः
పంచమీ
नखितात् / नखिताद्
नखिताभ्याम्
नखितेभ्यः
షష్ఠీ
नखितस्य
नखितयोः
नखितानाम्
సప్తమీ
नखिते
नखितयोः
नखितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नखितः
नखितौ
नखिताः
సంబోధన
नखित
नखितौ
नखिताः
ద్వితీయా
नखितम्
नखितौ
नखितान्
తృతీయా
नखितेन
नखिताभ्याम्
नखितैः
చతుర్థీ
नखिताय
नखिताभ्याम्
नखितेभ्यः
పంచమీ
नखितात् / नखिताद्
नखिताभ्याम्
नखितेभ्यः
షష్ఠీ
नखितस्य
नखितयोः
नखितानाम्
సప్తమీ
नखिते
नखितयोः
नखितेषु


ఇతరులు