Declension of नखित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
नखितः
नखितौ
नखिताः
Vocative
नखित
नखितौ
नखिताः
Accusative
नखितम्
नखितौ
नखितान्
Instrumental
नखितेन
नखिताभ्याम्
नखितैः
Dative
नखिताय
नखिताभ्याम्
नखितेभ्यः
Ablative
नखितात् / नखिताद्
नखिताभ्याम्
नखितेभ्यः
Genitive
नखितस्य
नखितयोः
नखितानाम्
Locative
नखिते
नखितयोः
नखितेषु
 
Sing.
Dual
Plu.
Nomin.
नखितः
नखितौ
नखिताः
Vocative
नखित
नखितौ
नखिताः
Accus.
नखितम्
नखितौ
नखितान्
Instrum.
नखितेन
नखिताभ्याम्
नखितैः
Dative
नखिताय
नखिताभ्याम्
नखितेभ्यः
Ablative
नखितात् / नखिताद्
नखिताभ्याम्
नखितेभ्यः
Genitive
नखितस्य
नखितयोः
नखितानाम्
Locative
नखिते
नखितयोः
नखितेषु


Others