नक्षक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नक्षकः
नक्षकौ
नक्षकाः
సంబోధన
नक्षक
नक्षकौ
नक्षकाः
ద్వితీయా
नक्षकम्
नक्षकौ
नक्षकान्
తృతీయా
नक्षकेण
नक्षकाभ्याम्
नक्षकैः
చతుర్థీ
नक्षकाय
नक्षकाभ्याम्
नक्षकेभ्यः
పంచమీ
नक्षकात् / नक्षकाद्
नक्षकाभ्याम्
नक्षकेभ्यः
షష్ఠీ
नक्षकस्य
नक्षकयोः
नक्षकाणाम्
సప్తమీ
नक्षके
नक्षकयोः
नक्षकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नक्षकः
नक्षकौ
नक्षकाः
సంబోధన
नक्षक
नक्षकौ
नक्षकाः
ద్వితీయా
नक्षकम्
नक्षकौ
नक्षकान्
తృతీయా
नक्षकेण
नक्षकाभ्याम्
नक्षकैः
చతుర్థీ
नक्षकाय
नक्षकाभ्याम्
नक्षकेभ्यः
పంచమీ
नक्षकात् / नक्षकाद्
नक्षकाभ्याम्
नक्षकेभ्यः
షష్ఠీ
नक्षकस्य
नक्षकयोः
नक्षकाणाम्
సప్తమీ
नक्षके
नक्षकयोः
नक्षकेषु


ఇతరులు