Declension of नक्षक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
नक्षकः
नक्षकौ
नक्षकाः
Vocative
नक्षक
नक्षकौ
नक्षकाः
Accusative
नक्षकम्
नक्षकौ
नक्षकान्
Instrumental
नक्षकेण
नक्षकाभ्याम्
नक्षकैः
Dative
नक्षकाय
नक्षकाभ्याम्
नक्षकेभ्यः
Ablative
नक्षकात् / नक्षकाद्
नक्षकाभ्याम्
नक्षकेभ्यः
Genitive
नक्षकस्य
नक्षकयोः
नक्षकाणाम्
Locative
नक्षके
नक्षकयोः
नक्षकेषु
 
Sing.
Dual
Plu.
Nomin.
नक्षकः
नक्षकौ
नक्षकाः
Vocative
नक्षक
नक्षकौ
नक्षकाः
Accus.
नक्षकम्
नक्षकौ
नक्षकान्
Instrum.
नक्षकेण
नक्षकाभ्याम्
नक्षकैः
Dative
नक्षकाय
नक्षकाभ्याम्
नक्षकेभ्यः
Ablative
नक्षकात् / नक्षकाद्
नक्षकाभ्याम्
नक्षकेभ्यः
Genitive
नक्षकस्य
नक्षकयोः
नक्षकाणाम्
Locative
नक्षके
नक्षकयोः
नक्षकेषु


Others