नंष्टव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नंष्टव्यः
नंष्टव्यौ
नंष्टव्याः
సంబోధన
नंष्टव्य
नंष्टव्यौ
नंष्टव्याः
ద్వితీయా
नंष्टव्यम्
नंष्टव्यौ
नंष्टव्यान्
తృతీయా
नंष्टव्येन
नंष्टव्याभ्याम्
नंष्टव्यैः
చతుర్థీ
नंष्टव्याय
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
పంచమీ
नंष्टव्यात् / नंष्टव्याद्
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
షష్ఠీ
नंष्टव्यस्य
नंष्टव्ययोः
नंष्टव्यानाम्
సప్తమీ
नंष्टव्ये
नंष्टव्ययोः
नंष्टव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नंष्टव्यः
नंष्टव्यौ
नंष्टव्याः
సంబోధన
नंष्टव्य
नंष्टव्यौ
नंष्टव्याः
ద్వితీయా
नंष्टव्यम्
नंष्टव्यौ
नंष्टव्यान्
తృతీయా
नंष्टव्येन
नंष्टव्याभ्याम्
नंष्टव्यैः
చతుర్థీ
नंष्टव्याय
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
పంచమీ
नंष्टव्यात् / नंष्टव्याद्
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
షష్ఠీ
नंष्टव्यस्य
नंष्टव्ययोः
नंष्टव्यानाम्
సప్తమీ
नंष्टव्ये
नंष्टव्ययोः
नंष्टव्येषु


ఇతరులు