Declension of नंष्टव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
नंष्टव्यः
नंष्टव्यौ
नंष्टव्याः
Vocative
नंष्टव्य
नंष्टव्यौ
नंष्टव्याः
Accusative
नंष्टव्यम्
नंष्टव्यौ
नंष्टव्यान्
Instrumental
नंष्टव्येन
नंष्टव्याभ्याम्
नंष्टव्यैः
Dative
नंष्टव्याय
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
Ablative
नंष्टव्यात् / नंष्टव्याद्
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
Genitive
नंष्टव्यस्य
नंष्टव्ययोः
नंष्टव्यानाम्
Locative
नंष्टव्ये
नंष्टव्ययोः
नंष्टव्येषु
 
Sing.
Dual
Plu.
Nomin.
नंष्टव्यः
नंष्टव्यौ
नंष्टव्याः
Vocative
नंष्टव्य
नंष्टव्यौ
नंष्टव्याः
Accus.
नंष्टव्यम्
नंष्टव्यौ
नंष्टव्यान्
Instrum.
नंष्टव्येन
नंष्टव्याभ्याम्
नंष्टव्यैः
Dative
नंष्टव्याय
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
Ablative
नंष्टव्यात् / नंष्टव्याद्
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
Genitive
नंष्टव्यस्य
नंष्टव्ययोः
नंष्टव्यानाम्
Locative
नंष्टव्ये
नंष्टव्ययोः
नंष्टव्येषु


Others