ध्वञ्जितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ध्वञ्जितव्यः
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
సంబోధన
ध्वञ्जितव्य
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
ద్వితీయా
ध्वञ्जितव्यम्
ध्वञ्जितव्यौ
ध्वञ्जितव्यान्
తృతీయా
ध्वञ्जितव्येन
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्यैः
చతుర్థీ
ध्वञ्जितव्याय
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
పంచమీ
ध्वञ्जितव्यात् / ध्वञ्जितव्याद्
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
షష్ఠీ
ध्वञ्जितव्यस्य
ध्वञ्जितव्ययोः
ध्वञ्जितव्यानाम्
సప్తమీ
ध्वञ्जितव्ये
ध्वञ्जितव्ययोः
ध्वञ्जितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ध्वञ्जितव्यः
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
సంబోధన
ध्वञ्जितव्य
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
ద్వితీయా
ध्वञ्जितव्यम्
ध्वञ्जितव्यौ
ध्वञ्जितव्यान्
తృతీయా
ध्वञ्जितव्येन
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्यैः
చతుర్థీ
ध्वञ्जितव्याय
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
పంచమీ
ध्वञ्जितव्यात् / ध्वञ्जितव्याद्
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
షష్ఠీ
ध्वञ्जितव्यस्य
ध्वञ्जितव्ययोः
ध्वञ्जितव्यानाम्
సప్తమీ
ध्वञ्जितव्ये
ध्वञ्जितव्ययोः
ध्वञ्जितव्येषु


ఇతరులు