Declension of ध्वञ्जितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ध्वञ्जितव्यः
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
Vocative
ध्वञ्जितव्य
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
Accusative
ध्वञ्जितव्यम्
ध्वञ्जितव्यौ
ध्वञ्जितव्यान्
Instrumental
ध्वञ्जितव्येन
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्यैः
Dative
ध्वञ्जितव्याय
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
Ablative
ध्वञ्जितव्यात् / ध्वञ्जितव्याद्
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
Genitive
ध्वञ्जितव्यस्य
ध्वञ्जितव्ययोः
ध्वञ्जितव्यानाम्
Locative
ध्वञ्जितव्ये
ध्वञ्जितव्ययोः
ध्वञ्जितव्येषु
 
Sing.
Dual
Plu.
Nomin.
ध्वञ्जितव्यः
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
Vocative
ध्वञ्जितव्य
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
Accus.
ध्वञ्जितव्यम्
ध्वञ्जितव्यौ
ध्वञ्जितव्यान्
Instrum.
ध्वञ्जितव्येन
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्यैः
Dative
ध्वञ्जितव्याय
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
Ablative
ध्वञ्जितव्यात् / ध्वञ्जितव्याद्
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
Genitive
ध्वञ्जितव्यस्य
ध्वञ्जितव्ययोः
ध्वञ्जितव्यानाम्
Locative
ध्वञ्जितव्ये
ध्वञ्जितव्ययोः
ध्वञ्जितव्येषु


Others