Declension of ध्रेकणीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ध्रेकणीयः
ध्रेकणीयौ
ध्रेकणीयाः
Vocative
ध्रेकणीय
ध्रेकणीयौ
ध्रेकणीयाः
Accusative
ध्रेकणीयम्
ध्रेकणीयौ
ध्रेकणीयान्
Instrumental
ध्रेकणीयेन
ध्रेकणीयाभ्याम्
ध्रेकणीयैः
Dative
ध्रेकणीयाय
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
Ablative
ध्रेकणीयात् / ध्रेकणीयाद्
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
Genitive
ध्रेकणीयस्य
ध्रेकणीययोः
ध्रेकणीयानाम्
Locative
ध्रेकणीये
ध्रेकणीययोः
ध्रेकणीयेषु
 
Sing.
Dual
Plu.
Nomin.
ध्रेकणीयः
ध्रेकणीयौ
ध्रेकणीयाः
Vocative
ध्रेकणीय
ध्रेकणीयौ
ध्रेकणीयाः
Accus.
ध्रेकणीयम्
ध्रेकणीयौ
ध्रेकणीयान्
Instrum.
ध्रेकणीयेन
ध्रेकणीयाभ्याम्
ध्रेकणीयैः
Dative
ध्रेकणीयाय
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
Ablative
ध्रेकणीयात् / ध्रेकणीयाद्
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
Genitive
ध्रेकणीयस्य
ध्रेकणीययोः
ध्रेकणीयानाम्
Locative
ध्रेकणीये
ध्रेकणीययोः
ध्रेकणीयेषु


Others