ध्राखक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ध्राखकः
ध्राखकौ
ध्राखकाः
సంబోధన
ध्राखक
ध्राखकौ
ध्राखकाः
ద్వితీయా
ध्राखकम्
ध्राखकौ
ध्राखकान्
తృతీయా
ध्राखकेण
ध्राखकाभ्याम्
ध्राखकैः
చతుర్థీ
ध्राखकाय
ध्राखकाभ्याम्
ध्राखकेभ्यः
పంచమీ
ध्राखकात् / ध्राखकाद्
ध्राखकाभ्याम्
ध्राखकेभ्यः
షష్ఠీ
ध्राखकस्य
ध्राखकयोः
ध्राखकाणाम्
సప్తమీ
ध्राखके
ध्राखकयोः
ध्राखकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ध्राखकः
ध्राखकौ
ध्राखकाः
సంబోధన
ध्राखक
ध्राखकौ
ध्राखकाः
ద్వితీయా
ध्राखकम्
ध्राखकौ
ध्राखकान्
తృతీయా
ध्राखकेण
ध्राखकाभ्याम्
ध्राखकैः
చతుర్థీ
ध्राखकाय
ध्राखकाभ्याम्
ध्राखकेभ्यः
పంచమీ
ध्राखकात् / ध्राखकाद्
ध्राखकाभ्याम्
ध्राखकेभ्यः
షష్ఠీ
ध्राखकस्य
ध्राखकयोः
ध्राखकाणाम्
సప్తమీ
ध्राखके
ध्राखकयोः
ध्राखकेषु


ఇతరులు