ध्रञ्जित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ध्रञ्जितः
ध्रञ्जितौ
ध्रञ्जिताः
సంబోధన
ध्रञ्जित
ध्रञ्जितौ
ध्रञ्जिताः
ద్వితీయా
ध्रञ्जितम्
ध्रञ्जितौ
ध्रञ्जितान्
తృతీయా
ध्रञ्जितेन
ध्रञ्जिताभ्याम्
ध्रञ्जितैः
చతుర్థీ
ध्रञ्जिताय
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
పంచమీ
ध्रञ्जितात् / ध्रञ्जिताद्
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
షష్ఠీ
ध्रञ्जितस्य
ध्रञ्जितयोः
ध्रञ्जितानाम्
సప్తమీ
ध्रञ्जिते
ध्रञ्जितयोः
ध्रञ्जितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ध्रञ्जितः
ध्रञ्जितौ
ध्रञ्जिताः
సంబోధన
ध्रञ्जित
ध्रञ्जितौ
ध्रञ्जिताः
ద్వితీయా
ध्रञ्जितम्
ध्रञ्जितौ
ध्रञ्जितान्
తృతీయా
ध्रञ्जितेन
ध्रञ्जिताभ्याम्
ध्रञ्जितैः
చతుర్థీ
ध्रञ्जिताय
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
పంచమీ
ध्रञ्जितात् / ध्रञ्जिताद्
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
షష్ఠీ
ध्रञ्जितस्य
ध्रञ्जितयोः
ध्रञ्जितानाम्
సప్తమీ
ध्रञ्जिते
ध्रञ्जितयोः
ध्रञ्जितेषु


ఇతరులు