Declension of ध्रञ्जित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ध्रञ्जितः
ध्रञ्जितौ
ध्रञ्जिताः
Vocative
ध्रञ्जित
ध्रञ्जितौ
ध्रञ्जिताः
Accusative
ध्रञ्जितम्
ध्रञ्जितौ
ध्रञ्जितान्
Instrumental
ध्रञ्जितेन
ध्रञ्जिताभ्याम्
ध्रञ्जितैः
Dative
ध्रञ्जिताय
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
Ablative
ध्रञ्जितात् / ध्रञ्जिताद्
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
Genitive
ध्रञ्जितस्य
ध्रञ्जितयोः
ध्रञ्जितानाम्
Locative
ध्रञ्जिते
ध्रञ्जितयोः
ध्रञ्जितेषु
 
Sing.
Dual
Plu.
Nomin.
ध्रञ्जितः
ध्रञ्जितौ
ध्रञ्जिताः
Vocative
ध्रञ्जित
ध्रञ्जितौ
ध्रञ्जिताः
Accus.
ध्रञ्जितम्
ध्रञ्जितौ
ध्रञ्जितान्
Instrum.
ध्रञ्जितेन
ध्रञ्जिताभ्याम्
ध्रञ्जितैः
Dative
ध्रञ्जिताय
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
Ablative
ध्रञ्जितात् / ध्रञ्जिताद्
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
Genitive
ध्रञ्जितस्य
ध्रञ्जितयोः
ध्रञ्जितानाम्
Locative
ध्रञ्जिते
ध्रञ्जितयोः
ध्रञ्जितेषु


Others