ध्यायन्ती శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ध्यायन्ती
ध्यायन्त्यौ
ध्यायन्त्यः
సంబోధన
ध्यायन्ति
ध्यायन्त्यौ
ध्यायन्त्यः
ద్వితీయా
ध्यायन्तीम्
ध्यायन्त्यौ
ध्यायन्तीः
తృతీయా
ध्यायन्त्या
ध्यायन्तीभ्याम्
ध्यायन्तीभिः
చతుర్థీ
ध्यायन्त्यै
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
పంచమీ
ध्यायन्त्याः
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
షష్ఠీ
ध्यायन्त्याः
ध्यायन्त्योः
ध्यायन्तीनाम्
సప్తమీ
ध्यायन्त्याम्
ध्यायन्त्योः
ध्यायन्तीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ध्यायन्ती
ध्यायन्त्यौ
ध्यायन्त्यः
సంబోధన
ध्यायन्ति
ध्यायन्त्यौ
ध्यायन्त्यः
ద్వితీయా
ध्यायन्तीम्
ध्यायन्त्यौ
ध्यायन्तीः
తృతీయా
ध्यायन्त्या
ध्यायन्तीभ्याम्
ध्यायन्तीभिः
చతుర్థీ
ध्यायन्त्यै
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
పంచమీ
ध्यायन्त्याः
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
షష్ఠీ
ध्यायन्त्याः
ध्यायन्त्योः
ध्यायन्तीनाम्
సప్తమీ
ध्यायन्त्याम्
ध्यायन्त्योः
ध्यायन्तीषु