ध्यायन्ती শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ध्यायन्ती
ध्यायन्त्यौ
ध्यायन्त्यः
সম্বোধন
ध्यायन्ति
ध्यायन्त्यौ
ध्यायन्त्यः
দ্বিতীয়া
ध्यायन्तीम्
ध्यायन्त्यौ
ध्यायन्तीः
তৃতীয়া
ध्यायन्त्या
ध्यायन्तीभ्याम्
ध्यायन्तीभिः
চতুর্থী
ध्यायन्त्यै
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
পঞ্চমী
ध्यायन्त्याः
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
ষষ্ঠী
ध्यायन्त्याः
ध्यायन्त्योः
ध्यायन्तीनाम्
সপ্তমী
ध्यायन्त्याम्
ध्यायन्त्योः
ध्यायन्तीषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ध्यायन्ती
ध्यायन्त्यौ
ध्यायन्त्यः
সম্বোধন
ध्यायन्ति
ध्यायन्त्यौ
ध्यायन्त्यः
দ্বিতীয়া
ध्यायन्तीम्
ध्यायन्त्यौ
ध्यायन्तीः
তৃতীয়া
ध्यायन्त्या
ध्यायन्तीभ्याम्
ध्यायन्तीभिः
চতুর্থী
ध्यायन्त्यै
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
পঞ্চমী
ध्यायन्त्याः
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
ষষ্ঠী
ध्यायन्त्याः
ध्यायन्त्योः
ध्यायन्तीनाम्
সপ্তমী
ध्यायन्त्याम्
ध्यायन्त्योः
ध्यायन्तीषु