Declension of ध्यायन्ती

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
ध्यायन्ती
ध्यायन्त्यौ
ध्यायन्त्यः
Vocative
ध्यायन्ति
ध्यायन्त्यौ
ध्यायन्त्यः
Accusative
ध्यायन्तीम्
ध्यायन्त्यौ
ध्यायन्तीः
Instrumental
ध्यायन्त्या
ध्यायन्तीभ्याम्
ध्यायन्तीभिः
Dative
ध्यायन्त्यै
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
Ablative
ध्यायन्त्याः
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
Genitive
ध्यायन्त्याः
ध्यायन्त्योः
ध्यायन्तीनाम्
Locative
ध्यायन्त्याम्
ध्यायन्त्योः
ध्यायन्तीषु
 
Sing.
Dual
Plu.
Nomin.
ध्यायन्ती
ध्यायन्त्यौ
ध्यायन्त्यः
Vocative
ध्यायन्ति
ध्यायन्त्यौ
ध्यायन्त्यः
Accus.
ध्यायन्तीम्
ध्यायन्त्यौ
ध्यायन्तीः
Instrum.
ध्यायन्त्या
ध्यायन्तीभ्याम्
ध्यायन्तीभिः
Dative
ध्यायन्त्यै
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
Ablative
ध्यायन्त्याः
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
Genitive
ध्यायन्त्याः
ध्यायन्त्योः
ध्यायन्तीनाम्
Locative
ध्यायन्त्याम्
ध्यायन्त्योः
ध्यायन्तीषु