ध्मायक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ध्मायकः
ध्मायकौ
ध्मायकाः
సంబోధన
ध्मायक
ध्मायकौ
ध्मायकाः
ద్వితీయా
ध्मायकम्
ध्मायकौ
ध्मायकान्
తృతీయా
ध्मायकेन
ध्मायकाभ्याम्
ध्मायकैः
చతుర్థీ
ध्मायकाय
ध्मायकाभ्याम्
ध्मायकेभ्यः
పంచమీ
ध्मायकात् / ध्मायकाद्
ध्मायकाभ्याम्
ध्मायकेभ्यः
షష్ఠీ
ध्मायकस्य
ध्मायकयोः
ध्मायकानाम्
సప్తమీ
ध्मायके
ध्मायकयोः
ध्मायकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ध्मायकः
ध्मायकौ
ध्मायकाः
సంబోధన
ध्मायक
ध्मायकौ
ध्मायकाः
ద్వితీయా
ध्मायकम्
ध्मायकौ
ध्मायकान्
తృతీయా
ध्मायकेन
ध्मायकाभ्याम्
ध्मायकैः
చతుర్థీ
ध्मायकाय
ध्मायकाभ्याम्
ध्मायकेभ्यः
పంచమీ
ध्मायकात् / ध्मायकाद्
ध्मायकाभ्याम्
ध्मायकेभ्यः
షష్ఠీ
ध्मायकस्य
ध्मायकयोः
ध्मायकानाम्
సప్తమీ
ध्मायके
ध्मायकयोः
ध्मायकेषु


ఇతరులు