ध्मायक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ध्मायकः
ध्मायकौ
ध्मायकाः
সম্বোধন
ध्मायक
ध्मायकौ
ध्मायकाः
দ্বিতীয়া
ध्मायकम्
ध्मायकौ
ध्मायकान्
তৃতীয়া
ध्मायकेन
ध्मायकाभ्याम्
ध्मायकैः
চতুর্থী
ध्मायकाय
ध्मायकाभ्याम्
ध्मायकेभ्यः
পঞ্চমী
ध्मायकात् / ध्मायकाद्
ध्मायकाभ्याम्
ध्मायकेभ्यः
ষষ্ঠী
ध्मायकस्य
ध्मायकयोः
ध्मायकानाम्
সপ্তমী
ध्मायके
ध्मायकयोः
ध्मायकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ध्मायकः
ध्मायकौ
ध्मायकाः
সম্বোধন
ध्मायक
ध्मायकौ
ध्मायकाः
দ্বিতীয়া
ध्मायकम्
ध्मायकौ
ध्मायकान्
তৃতীয়া
ध्मायकेन
ध्मायकाभ्याम्
ध्मायकैः
চতুর্থী
ध्मायकाय
ध्मायकाभ्याम्
ध्मायकेभ्यः
পঞ্চমী
ध्मायकात् / ध्मायकाद्
ध्मायकाभ्याम्
ध्मायकेभ्यः
ষষ্ঠী
ध्मायकस्य
ध्मायकयोः
ध्मायकानाम्
সপ্তমী
ध्मायके
ध्मायकयोः
ध्मायकेषु


অন্যান্য