धौरेय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
धौरेयः
धौरेयौ
धौरेयाः
సంబోధన
धौरेय
धौरेयौ
धौरेयाः
ద్వితీయా
धौरेयम्
धौरेयौ
धौरेयान्
తృతీయా
धौरेयेण
धौरेयाभ्याम्
धौरेयैः
చతుర్థీ
धौरेयाय
धौरेयाभ्याम्
धौरेयेभ्यः
పంచమీ
धौरेयात् / धौरेयाद्
धौरेयाभ्याम्
धौरेयेभ्यः
షష్ఠీ
धौरेयस्य
धौरेययोः
धौरेयाणाम्
సప్తమీ
धौरेये
धौरेययोः
धौरेयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
धौरेयः
धौरेयौ
धौरेयाः
సంబోధన
धौरेय
धौरेयौ
धौरेयाः
ద్వితీయా
धौरेयम्
धौरेयौ
धौरेयान्
తృతీయా
धौरेयेण
धौरेयाभ्याम्
धौरेयैः
చతుర్థీ
धौरेयाय
धौरेयाभ्याम्
धौरेयेभ्यः
పంచమీ
धौरेयात् / धौरेयाद्
धौरेयाभ्याम्
धौरेयेभ्यः
షష్ఠీ
धौरेयस्य
धौरेययोः
धौरेयाणाम्
సప్తమీ
धौरेये
धौरेययोः
धौरेयेषु


ఇతరులు