धौरेय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
धौरेयः
धौरेयौ
धौरेयाः
সম্বোধন
धौरेय
धौरेयौ
धौरेयाः
দ্বিতীয়া
धौरेयम्
धौरेयौ
धौरेयान्
তৃতীয়া
धौरेयेण
धौरेयाभ्याम्
धौरेयैः
চতুর্থী
धौरेयाय
धौरेयाभ्याम्
धौरेयेभ्यः
পঞ্চমী
धौरेयात् / धौरेयाद्
धौरेयाभ्याम्
धौरेयेभ्यः
ষষ্ঠী
धौरेयस्य
धौरेययोः
धौरेयाणाम्
সপ্তমী
धौरेये
धौरेययोः
धौरेयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
धौरेयः
धौरेयौ
धौरेयाः
সম্বোধন
धौरेय
धौरेयौ
धौरेयाः
দ্বিতীয়া
धौरेयम्
धौरेयौ
धौरेयान्
তৃতীয়া
धौरेयेण
धौरेयाभ्याम्
धौरेयैः
চতুর্থী
धौरेयाय
धौरेयाभ्याम्
धौरेयेभ्यः
পঞ্চমী
धौरेयात् / धौरेयाद्
धौरेयाभ्याम्
धौरेयेभ्यः
ষষ্ঠী
धौरेयस्य
धौरेययोः
धौरेयाणाम्
সপ্তমী
धौरेये
धौरेययोः
धौरेयेषु


অন্যান্য