धैर्य శబ్ద రూపాలు

(నపుంసకుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
धैर्यम्
धैर्ये
धैर्याणि
సంబోధన
धैर्य
धैर्ये
धैर्याणि
ద్వితీయా
धैर्यम्
धैर्ये
धैर्याणि
తృతీయా
धैर्येण
धैर्याभ्याम्
धैर्यैः
చతుర్థీ
धैर्याय
धैर्याभ्याम्
धैर्येभ्यः
పంచమీ
धैर्यात् / धैर्याद्
धैर्याभ्याम्
धैर्येभ्यः
షష్ఠీ
धैर्यस्य
धैर्ययोः
धैर्याणाम्
సప్తమీ
धैर्ये
धैर्ययोः
धैर्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
धैर्यम्
धैर्ये
धैर्याणि
సంబోధన
धैर्य
धैर्ये
धैर्याणि
ద్వితీయా
धैर्यम्
धैर्ये
धैर्याणि
తృతీయా
धैर्येण
धैर्याभ्याम्
धैर्यैः
చతుర్థీ
धैर्याय
धैर्याभ्याम्
धैर्येभ्यः
పంచమీ
धैर्यात् / धैर्याद्
धैर्याभ्याम्
धैर्येभ्यः
షష్ఠీ
धैर्यस्य
धैर्ययोः
धैर्याणाम्
సప్తమీ
धैर्ये
धैर्ययोः
धैर्येषु