धेपमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
धेपमानः
धेपमानौ
धेपमानाः
సంబోధన
धेपमान
धेपमानौ
धेपमानाः
ద్వితీయా
धेपमानम्
धेपमानौ
धेपमानान्
తృతీయా
धेपमानेन
धेपमानाभ्याम्
धेपमानैः
చతుర్థీ
धेपमानाय
धेपमानाभ्याम्
धेपमानेभ्यः
పంచమీ
धेपमानात् / धेपमानाद्
धेपमानाभ्याम्
धेपमानेभ्यः
షష్ఠీ
धेपमानस्य
धेपमानयोः
धेपमानानाम्
సప్తమీ
धेपमाने
धेपमानयोः
धेपमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
धेपमानः
धेपमानौ
धेपमानाः
సంబోధన
धेपमान
धेपमानौ
धेपमानाः
ద్వితీయా
धेपमानम्
धेपमानौ
धेपमानान्
తృతీయా
धेपमानेन
धेपमानाभ्याम्
धेपमानैः
చతుర్థీ
धेपमानाय
धेपमानाभ्याम्
धेपमानेभ्यः
పంచమీ
धेपमानात् / धेपमानाद्
धेपमानाभ्याम्
धेपमानेभ्यः
షష్ఠీ
धेपमानस्य
धेपमानयोः
धेपमानानाम्
సప్తమీ
धेपमाने
धेपमानयोः
धेपमानेषु


ఇతరులు