धेपमान শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
धेपमानः
धेपमानौ
धेपमानाः
সম্বোধন
धेपमान
धेपमानौ
धेपमानाः
দ্বিতীয়া
धेपमानम्
धेपमानौ
धेपमानान्
তৃতীয়া
धेपमानेन
धेपमानाभ्याम्
धेपमानैः
চতুর্থী
धेपमानाय
धेपमानाभ्याम्
धेपमानेभ्यः
পঞ্চমী
धेपमानात् / धेपमानाद्
धेपमानाभ्याम्
धेपमानेभ्यः
ষষ্ঠী
धेपमानस्य
धेपमानयोः
धेपमानानाम्
সপ্তমী
धेपमाने
धेपमानयोः
धेपमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
धेपमानः
धेपमानौ
धेपमानाः
সম্বোধন
धेपमान
धेपमानौ
धेपमानाः
দ্বিতীয়া
धेपमानम्
धेपमानौ
धेपमानान्
তৃতীয়া
धेपमानेन
धेपमानाभ्याम्
धेपमानैः
চতুর্থী
धेपमानाय
धेपमानाभ्याम्
धेपमानेभ्यः
পঞ্চমী
धेपमानात् / धेपमानाद्
धेपमानाभ्याम्
धेपमानेभ्यः
ষষ্ঠী
धेपमानस्य
धेपमानयोः
धेपमानानाम्
সপ্তমী
धेपमाने
धेपमानयोः
धेपमानेषु


অন্যান্য