Declension of धेपमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
धेपमानः
धेपमानौ
धेपमानाः
Vocative
धेपमान
धेपमानौ
धेपमानाः
Accusative
धेपमानम्
धेपमानौ
धेपमानान्
Instrumental
धेपमानेन
धेपमानाभ्याम्
धेपमानैः
Dative
धेपमानाय
धेपमानाभ्याम्
धेपमानेभ्यः
Ablative
धेपमानात् / धेपमानाद्
धेपमानाभ्याम्
धेपमानेभ्यः
Genitive
धेपमानस्य
धेपमानयोः
धेपमानानाम्
Locative
धेपमाने
धेपमानयोः
धेपमानेषु
 
Sing.
Dual
Plu.
Nomin.
धेपमानः
धेपमानौ
धेपमानाः
Vocative
धेपमान
धेपमानौ
धेपमानाः
Accus.
धेपमानम्
धेपमानौ
धेपमानान्
Instrum.
धेपमानेन
धेपमानाभ्याम्
धेपमानैः
Dative
धेपमानाय
धेपमानाभ्याम्
धेपमानेभ्यः
Ablative
धेपमानात् / धेपमानाद्
धेपमानाभ्याम्
धेपमानेभ्यः
Genitive
धेपमानस्य
धेपमानयोः
धेपमानानाम्
Locative
धेपमाने
धेपमानयोः
धेपमानेषु


Others