Declension of धेनु
(Feminine)
Singular
Dual
Plural
Nominative
धेनुः
धेनू
धेनवः
Vocative
धेनो
धेनू
धेनवः
Accusative
धेनुम्
धेनू
धेनूः
Instrumental
धेन्वा
धेनुभ्याम्
धेनुभिः
Dative
धेन्वै / धेनवे
धेनुभ्याम्
धेनुभ्यः
Ablative
धेन्वाः / धेनोः
धेनुभ्याम्
धेनुभ्यः
Genitive
धेन्वाः / धेनोः
धेन्वोः
धेनूनाम्
Locative
धेन्वाम् / धेनौ
धेन्वोः
धेनुषु
Sing.
Dual
Plu.
Nomin.
धेनुः
धेनू
धेनवः
Vocative
धेनो
धेनू
धेनवः
Accus.
धेनुम्
धेनू
धेनूः
Instrum.
धेन्वा
धेनुभ्याम्
धेनुभिः
Dative
धेन्वै / धेनवे
धेनुभ्याम्
धेनुभ्यः
Ablative
धेन्वाः / धेनोः
धेनुभ्याम्
धेनुभ्यः
Genitive
धेन्वाः / धेनोः
धेन्वोः
धेनूनाम्
Locative
धेन्वाम् / धेनौ
धेन्वोः
धेनुषु