धूरायक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
धूरायकः
धूरायकौ
धूरायकाः
సంబోధన
धूरायक
धूरायकौ
धूरायकाः
ద్వితీయా
धूरायकम्
धूरायकौ
धूरायकान्
తృతీయా
धूरायकेण
धूरायकाभ्याम्
धूरायकैः
చతుర్థీ
धूरायकाय
धूरायकाभ्याम्
धूरायकेभ्यः
పంచమీ
धूरायकात् / धूरायकाद्
धूरायकाभ्याम्
धूरायकेभ्यः
షష్ఠీ
धूरायकस्य
धूरायकयोः
धूरायकाणाम्
సప్తమీ
धूरायके
धूरायकयोः
धूरायकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
धूरायकः
धूरायकौ
धूरायकाः
సంబోధన
धूरायक
धूरायकौ
धूरायकाः
ద్వితీయా
धूरायकम्
धूरायकौ
धूरायकान्
తృతీయా
धूरायकेण
धूरायकाभ्याम्
धूरायकैः
చతుర్థీ
धूरायकाय
धूरायकाभ्याम्
धूरायकेभ्यः
పంచమీ
धूरायकात् / धूरायकाद्
धूरायकाभ्याम्
धूरायकेभ्यः
షష్ఠీ
धूरायकस्य
धूरायकयोः
धूरायकाणाम्
సప్తమీ
धूरायके
धूरायकयोः
धूरायकेषु


ఇతరులు