धूनित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
धूनितः
धूनितौ
धूनिताः
సంబోధన
धूनित
धूनितौ
धूनिताः
ద్వితీయా
धूनितम्
धूनितौ
धूनितान्
తృతీయా
धूनितेन
धूनिताभ्याम्
धूनितैः
చతుర్థీ
धूनिताय
धूनिताभ्याम्
धूनितेभ्यः
పంచమీ
धूनितात् / धूनिताद्
धूनिताभ्याम्
धूनितेभ्यः
షష్ఠీ
धूनितस्य
धूनितयोः
धूनितानाम्
సప్తమీ
धूनिते
धूनितयोः
धूनितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
धूनितः
धूनितौ
धूनिताः
సంబోధన
धूनित
धूनितौ
धूनिताः
ద్వితీయా
धूनितम्
धूनितौ
धूनितान्
తృతీయా
धूनितेन
धूनिताभ्याम्
धूनितैः
చతుర్థీ
धूनिताय
धूनिताभ्याम्
धूनितेभ्यः
పంచమీ
धूनितात् / धूनिताद्
धूनिताभ्याम्
धूनितेभ्यः
షష్ఠీ
धूनितस्य
धूनितयोः
धूनितानाम्
సప్తమీ
धूनिते
धूनितयोः
धूनितेषु


ఇతరులు