Declension of धूनित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
धूनितः
धूनितौ
धूनिताः
Vocative
धूनित
धूनितौ
धूनिताः
Accusative
धूनितम्
धूनितौ
धूनितान्
Instrumental
धूनितेन
धूनिताभ्याम्
धूनितैः
Dative
धूनिताय
धूनिताभ्याम्
धूनितेभ्यः
Ablative
धूनितात् / धूनिताद्
धूनिताभ्याम्
धूनितेभ्यः
Genitive
धूनितस्य
धूनितयोः
धूनितानाम्
Locative
धूनिते
धूनितयोः
धूनितेषु
 
Sing.
Dual
Plu.
Nomin.
धूनितः
धूनितौ
धूनिताः
Vocative
धूनित
धूनितौ
धूनिताः
Accus.
धूनितम्
धूनितौ
धूनितान्
Instrum.
धूनितेन
धूनिताभ्याम्
धूनितैः
Dative
धूनिताय
धूनिताभ्याम्
धूनितेभ्यः
Ablative
धूनितात् / धूनिताद्
धूनिताभ्याम्
धूनितेभ्यः
Genitive
धूनितस्य
धूनितयोः
धूनितानाम्
Locative
धूनिते
धूनितयोः
धूनितेषु


Others