धूनक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
धूनकः
धूनकौ
धूनकाः
సంబోధన
धूनक
धूनकौ
धूनकाः
ద్వితీయా
धूनकम्
धूनकौ
धूनकान्
తృతీయా
धूनकेन
धूनकाभ्याम्
धूनकैः
చతుర్థీ
धूनकाय
धूनकाभ्याम्
धूनकेभ्यः
పంచమీ
धूनकात् / धूनकाद्
धूनकाभ्याम्
धूनकेभ्यः
షష్ఠీ
धूनकस्य
धूनकयोः
धूनकानाम्
సప్తమీ
धूनके
धूनकयोः
धूनकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
धूनकः
धूनकौ
धूनकाः
సంబోధన
धूनक
धूनकौ
धूनकाः
ద్వితీయా
धूनकम्
धूनकौ
धूनकान्
తృతీయా
धूनकेन
धूनकाभ्याम्
धूनकैः
చతుర్థీ
धूनकाय
धूनकाभ्याम्
धूनकेभ्यः
పంచమీ
धूनकात् / धूनकाद्
धूनकाभ्याम्
धूनकेभ्यः
షష్ఠీ
धूनकस्य
धूनकयोः
धूनकानाम्
సప్తమీ
धूनके
धूनकयोः
धूनकेषु


ఇతరులు