धूनक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
धूनकः
धूनकौ
धूनकाः
সম্বোধন
धूनक
धूनकौ
धूनकाः
দ্বিতীয়া
धूनकम्
धूनकौ
धूनकान्
তৃতীয়া
धूनकेन
धूनकाभ्याम्
धूनकैः
চতুর্থী
धूनकाय
धूनकाभ्याम्
धूनकेभ्यः
পঞ্চমী
धूनकात् / धूनकाद्
धूनकाभ्याम्
धूनकेभ्यः
ষষ্ঠী
धूनकस्य
धूनकयोः
धूनकानाम्
সপ্তমী
धूनके
धूनकयोः
धूनकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
धूनकः
धूनकौ
धूनकाः
সম্বোধন
धूनक
धूनकौ
धूनकाः
দ্বিতীয়া
धूनकम्
धूनकौ
धूनकान्
তৃতীয়া
धूनकेन
धूनकाभ्याम्
धूनकैः
চতুর্থী
धूनकाय
धूनकाभ्याम्
धूनकेभ्यः
পঞ্চমী
धूनकात् / धूनकाद्
धूनकाभ्याम्
धूनकेभ्यः
ষষ্ঠী
धूनकस्य
धूनकयोः
धूनकानाम्
সপ্তমী
धूनके
धूनकयोः
धूनकेषु


অন্যান্য