Declension of धुक्षित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
धुक्षितः
धुक्षितौ
धुक्षिताः
Vocative
धुक्षित
धुक्षितौ
धुक्षिताः
Accusative
धुक्षितम्
धुक्षितौ
धुक्षितान्
Instrumental
धुक्षितेन
धुक्षिताभ्याम्
धुक्षितैः
Dative
धुक्षिताय
धुक्षिताभ्याम्
धुक्षितेभ्यः
Ablative
धुक्षितात् / धुक्षिताद्
धुक्षिताभ्याम्
धुक्षितेभ्यः
Genitive
धुक्षितस्य
धुक्षितयोः
धुक्षितानाम्
Locative
धुक्षिते
धुक्षितयोः
धुक्षितेषु
 
Sing.
Dual
Plu.
Nomin.
धुक्षितः
धुक्षितौ
धुक्षिताः
Vocative
धुक्षित
धुक्षितौ
धुक्षिताः
Accus.
धुक्षितम्
धुक्षितौ
धुक्षितान्
Instrum.
धुक्षितेन
धुक्षिताभ्याम्
धुक्षितैः
Dative
धुक्षिताय
धुक्षिताभ्याम्
धुक्षितेभ्यः
Ablative
धुक्षितात् / धुक्षिताद्
धुक्षिताभ्याम्
धुक्षितेभ्यः
Genitive
धुक्षितस्य
धुक्षितयोः
धुक्षितानाम्
Locative
धुक्षिते
धुक्षितयोः
धुक्षितेषु


Others