धीवर శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
धीवरः
धीवरौ
धीवराः
సంబోధన
धीवर
धीवरौ
धीवराः
ద్వితీయా
धीवरम्
धीवरौ
धीवरान्
తృతీయా
धीवरेण
धीवराभ्याम्
धीवरैः
చతుర్థీ
धीवराय
धीवराभ्याम्
धीवरेभ्यः
పంచమీ
धीवरात् / धीवराद्
धीवराभ्याम्
धीवरेभ्यः
షష్ఠీ
धीवरस्य
धीवरयोः
धीवराणाम्
సప్తమీ
धीवरे
धीवरयोः
धीवरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
धीवरः
धीवरौ
धीवराः
సంబోధన
धीवर
धीवरौ
धीवराः
ద్వితీయా
धीवरम्
धीवरौ
धीवरान्
తృతీయా
धीवरेण
धीवराभ्याम्
धीवरैः
చతుర్థీ
धीवराय
धीवराभ्याम्
धीवरेभ्यः
పంచమీ
धीवरात् / धीवराद्
धीवराभ्याम्
धीवरेभ्यः
షష్ఠీ
धीवरस्य
धीवरयोः
धीवराणाम्
సప్తమీ
धीवरे
धीवरयोः
धीवरेषु